Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२३८
वक्रोक्तिजीवितम् द्यत इव प्राप्तामेव प्रद्योतराजपुत्रों (मन्वानस्य) राज्ञः प्रसादसमयसमुचितप्रकार (चिन्तनं काष्ठां)करुणस्यावतारयति। तत्रवाङ्के
किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता बद्धा किं न जटा न वा प्ररुदितं भ्रान्तं वने निर्जने । त्वत्संप्राप्तिविलोभनेन पुनरप्यनेन पापेन किं
किं कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये ॥२३॥ "इति रोदिति"इत्यन्तेन मनागन्मादमुद्राप्युन्मीलिता तमेव प्रोद्दीपयति । षष्ठेऽङ्के राजा हा देवि ! त्वत्संप्राप्तिविलोभनेन सचिवैः प्राणा मया धारिताः तन्मत्वाऽत्यजतः शरीरकमिदं मे नास्ति निःस्नेहता । आसन्नोऽवसरस्तदानुगमने जाता धृतिः किं त्वयं
खेदो यच्छतधा गतं न हृदयं तद्वत्क्षणे दारुणे ॥२४॥ अत्र नैराश्येन राशीभतभरितरशोकावेगवेदनादह्यमानमानसप्रतीकारकारणं कालिन्दीनामनिम्नगासंगमनम् । तस्य प्रियानुगममपि वस्तु वाच्यविस्तरं प्रकरणाभरणायते ।
"प्रोच्यते कियत् "इत्युक्त्या विविधर्वा विलासः, कुतः कथोपकारकादिति कथायाः समाशङ्कितविच्छेदाया: प्ररोहयतीति (?)
किमुक्तं भवति-स्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्घाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्या वितन्यमानः कमपि वक्रिमाणमासादयति । यथा रघुवंशे मृगयाप्रकरणे
अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्य

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660