Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२२२
वक्रोक्तिजीवितम्
[३.६३
अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलंकरणम्, कस्मात् - साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्तया प्रतिपाद्यते ।
लेशस्योदाहरणं यथा
-
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ २२० ॥ अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? । “यत्परः शब्दः स शब्दार्थ : " इति न्यायात् ।
हेतोरुदाहरणम् -
अयमान्दोलितप्रौढचन्दनद्रमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २२१॥
एवमुपमारूपकमपि नालंकरणम् ।
समग्र गगनायाममानदण्डो रथाङ्गिनः । पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः ॥ २२२ ॥
अत्र रसवदलंकार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति । तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा । तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितय) प्रणिबन्धनं न किंचिदेकस्मिन् । तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात् द्वन्द्वपक्षोऽनुपपन्नः । विशेषण समासेऽपि सर्वस्मिन् वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन् वस्तुनि युगपत् परस्परविरुद्ध योश्छायातपयोरिव समावेशानुपपत्तिः । एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मक विशेषणसमासोऽप्यकिचित्करः ।

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660