Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२२८ वक्रोक्तिजीवितम्
[४.३-४ अत्रापि गुरुप्रदेयदक्षिणातिरिक्तं कार्तस्वरमप्रतिगृह्णतः कौत्सस्य, रघोरपि प्रार्थि तात् शतगणं सहस्रगणं वा प्रयच्छतः (परस्परं कलहायमानयो)निरवधि (नि)स्पृहत्वौदार्यसंपत् साकेतनिवासिनाम् अश्रुतपूर्वां कामपि महोत्सवमुद्रामाततान ।
एवमेषा महाकविप्रबन्धेषु प्रकरणवक्रताविच्छित्तिः रसनिष्यन्दिनी सहृदयैः स्वयमुत्प्रेक्षणीया। इमामेव प्रकारान्तरेण प्रकाशयति-- इतिवृत्तप्रयुक्तेऽपि कथावैचित्र्यवर्त्मनि । उत्पाद्यलवलावण्यादन्या लसति वक्रता ॥३॥ तथा यथा, प्रबन्धस्य सकलस्यापि जीवितम् ।
भाति प्रकरणं काष्ठाधिरूढरसनिर्भरम् ॥४॥ इतिवृत्तेति ।-"तथा उत्पाद्यलवलावण्यादन्या भवति वक्रता' = तेन प्रकारेण कृत्रिमसंविधानकामनीयकादलौकिकी वक्रभावभङ्गी समुज्जृम्भते सहृदयानावर्जयतीति यावत् । (कस्मिन्-) “कथावैचित्र्यवर्त्मनि"--काव्यस्य कथाविचित्रभावमार्गे। किंविशिष्टे "इतिवृत्तप्रयुक्तेऽपि"-इतिहासपरिग्रहेऽपि । तथेति यथाप्रयोगम पेक्षत अत आह- "यथा प्रबन्धस्य सकलस्यापि जीवितम् । भाति प्रकरणं" येन प्रकारेण सर्गबन्धादेः समग्रस्यापि प्राणप्रदं भासतेऽङ्गम् । कीदृग्भतं--"काष्ठाधिरूढरसनिर्भर (म्) =प्रथमधारोद्भासितशृङ्गारादिपरिपूर्णम् ।
तदयमत्र परमार्थ : =विख्यातविचित्ररुचिरकथाकरण्डकायमा(ने)महाभारतादौ रससमुद्रमुद्रितायामपि कथायां कस्यचिदुत्तराधरविच्छित्तिकारणविकल्पकाभावात्, सवि(शेष)रसभावजनका. श्चर्यजननकार्यजातानि अतिबन्धुरनिजप्रतिभासमुन्मीलितसमुचितनिरुपमाननिमित्तानि निबन्धनीयानीति । तदतिशयवक्रता

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660