SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ २२२ वक्रोक्तिजीवितम् [३.६३ अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलंकरणम्, कस्मात् - साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्तया प्रतिपाद्यते । लेशस्योदाहरणं यथा - राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः । अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ २२० ॥ अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? । “यत्परः शब्दः स शब्दार्थ : " इति न्यायात् । हेतोरुदाहरणम् - अयमान्दोलितप्रौढचन्दनद्रमपल्लवः । उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २२१॥ एवमुपमारूपकमपि नालंकरणम् । समग्र गगनायाममानदण्डो रथाङ्गिनः । पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः ॥ २२२ ॥ अत्र रसवदलंकार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति । तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा । तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितय) प्रणिबन्धनं न किंचिदेकस्मिन् । तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात् द्वन्द्वपक्षोऽनुपपन्नः । विशेषण समासेऽपि सर्वस्मिन् वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन् वस्तुनि युगपत् परस्परविरुद्ध योश्छायातपयोरिव समावेशानुपपत्तिः । एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मक विशेषणसमासोऽप्यकिचित्करः ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy