Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 605
________________ २२० वक्रोक्तिजीवितम् [३.६२-६३ (र्थसामर्थ्यावगतो) त्प्रेक्षायाः ससन्देहं विनाऽनुपपत्तेः, परस्मिंश्च तथैव रूपकस्येति द्वयोरप्येतयोः तत्त्वं तुल्यम् । ससन्देहस्य पुनस्तद्विभूषणत्वेनान्तर्विधाने मणिमयपदकबन्धबन्धुरहारादिरमणीयत्वमित्युक्तमेव । संसृष्टेनानाविधच्छायमणिमालामनोहरता, संङ्करालंकारस्य विविधकान्तिरत्नविन्यासविचित्रबहुलातुलकान्तिकरूपत्वमिति सर्वमेव विभक्तम् ।। एवं यथोपपत्त्यलंकारान् लक्षयित्वा केषांचिदलक्षितत्वात् लक्षणाव्याप्तिदोषं परिहर्तुमुपक्रमते । भूषणान्तरभावेन शोभाशून्यतया तथा । अलंकारास्तु ये केचिन्नालंकरतया मनाक् ॥६२ ॥ भूषणेत्यादि । “ये” =पूर्वोक्तव्यतिरिक्ता: “केचिदलंकाराः” ते “नालंकारतया मनाक् ” न विभषणत्वेनाभ्युपगताः । केन हेतुना "भूषणान्तरभावेन" = अन्यद्भ षणं “भूषणान्तरं”, तेभ्यो व्यतिरिक्तम् ; “तद्भावेन" = तत्स्वभावत्वेन तदनन्यत्वेन पूर्वोक्तानामेवान्यतमत्वेनेत्यर्थः । “शोभाशन्यतया तथा” =शोभा कान्तिः तया शून्यं रहितं शोभाशन्यं तस्य भाव: शोभाशन्यता तया हेतुभूतया । न केवलं ताभ्यामेव, यावदलंकार्यतया विभष्यत्वेनापि तेषामलंकरणत्वमनुपपन्नम् । एवं च यथासंख्यमलंकारः पूर्वैराम्नात एव यः । कारणद्वितयेनापि नालंकारः स संमतः ॥६३॥ " यथासंख्यमलंकारः पूर्वैराम्नातः” तुल्य (क्रम) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना “स नालंकारः, कारणद्वितयेनापि” भूषणान्तरभावेन शोभाशून्यतया च । तथा च तस्योदाहरणम् पद्मन्दुभृङ्गमातङ्गपुस्कोकिलकलापिनः ।। वक्त्रकान्तीक्षणगतिस्वरकेशस्त्वया जिता ॥२१५ ॥

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660