Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२१२
वक्रोक्तिजीवितम्
[३.५५ वाक्यार्थेत्यादि । “ज्ञेयः सोऽर्थान्तरन्यासः” = (अर्थान्तरन्यास)नामालंकारो "ज्ञेयः” =परिज्ञातव्य: । कीदृश:-“वाक्यार्थान्तरविन्यासः” = परस्परान्वितपदसमुदायाभिधेयं वस्तु वाक्यार्थः तस्मादन्यस्मात् = अप्रकृतत्वात् प्रस्तुतव्यतिरेकि वाक्यार्थान्तरं, तस्य “विन्यासः” = विशिष्टं न्यसनं = तद्विदाह्लादकारितयोपनिबन्धः । कस्मात् कारणात् “मुख्यतात्पर्य साम्यत:”, “मुख्यं” =प्रस्तावाधिकृतत्वात् प्रधानभूतं वस्तु, तस्य “तात्पर्यं" =यत्परत्वेन तत्संमतं, तस्य “साम्यतः” = सादृश्यात् । कथं “सम (पकत)याहितः” = समर्पकत्वेनोपनिबद्धः, तदुपपत्तियोजनेनेति यावत् ।
अत्र सामान्य समर्थनीये विशेष: समर्थको, विशेषे वा सामान्यं, (त)यो: परस्पराव्यभिचारात् । यथा
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुष
प्रमाणमन्त:करणप्रवृत्तयः' ।।२०१॥ यथा वा_ “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” ॥२०२॥ एवमर्थान्तरन्यासमभिधाय (तत्समानच्छायं विशेषविषयवा) क्यसमन्वयादाक्षेपमभिधत्ते
निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् ।
आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः ॥५५॥ निषेधच्छाययेत्यादि । “आक्षेप इति स ज्ञेयः” =सोऽयमाक्षेपालंकारो ज्ञातव्यः । स कीदृश:-"प्रस्तुतस्यैव वस्तुन: आक्षेपः”== प्रकृतस्यैवार्थस्य आक्षेपः = अपाकरणम् = अभिप्रेतस्यार्थस्यापि निवर्तनमिति (यावत्) । कया ? “निषेधच्छायया” =प्रतिषेध

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660