Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२१४ वक्रोक्तिजीवितम्
[३.५७ हेताविति। “हेतौ” हेतुवाचिनि हिशब्दादौ “सति” संभवति = प्रमुज्यमाने, “अथवा” कदाचित्, “असति” असंभवति–अप्रयुज्यमाने । एवं (हेतोरभिधानेनानभिधानेन) वार्थान्तरन्यासः प्रकारद्वयेन विद्यते । अर्थान्तरन्यासमात्रमभिभूषणमित्यर्थः । निदर्शनजातमत्र पूर्वोक्तव्यतिरेकि न प्रदर्शितम्, तस्मात्स्वयमेवोत्प्रेक्षणीयम् ।
एवं स्वरूपविशेषप्रतिषेधबोधितछायातिशयमलंकरणमभिधाय कारणप्रतिषेधोत्तेजित(छाया)तिशयमभिधत्ते
स्वकारणपरित्यागपूर्वकं कान्तिपुष्टये ।
भावनार्थस्य केनापि विशेषेण विभावना ॥५७॥ स्वकारणेत्यादि । “अर्थस्य” वर्णनीयस्य = प्रस्तुतस्य, “विशेषेण केनापि” अलौकिकेन रूपान्तरेण “भावना"=“विभावना" विभावनेत्यलंकृतिरभिधीयते । तदयमत्रार्थः-या विना भाव्यते, का सा? तत्समर्थकारणरूपप्रयोजकव्यापारलक्षणां कियां (विना भाव्यते सा) विभावना । “स्वकारणपरित्यागपूर्वकम्” =तस्य विशेषस्य स्वमात्मीयं कारणं यन्निमित्तं तस्य परित्याग: प्रहाणं पूर्व प्रथमं यत्र तत्कृतेत्यर्थः । किमर्थं “कान्तिपुष्टये" शोभा(वृद्धये)। तदिदमक्तं भवति-यथा लोकोत्तरविशिष्टतां वर्णनीयं नीयते इति । यथा
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं साऽथ वय: प्रपेदे ॥२०४॥ अत्र कृत्रिमकारणपरित्यागपूर्वकं लोकोत्तरसहजविशेषविशिष्टता वर्णनीयस्य कवेरभिप्रेता ।

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660