Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 602
________________ ३.६०] तृतीयोन्मेष: स्वरूपेण धर्मिणः तादवस्थ्ये धर्ममात्रापह्नतिर्यथा तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगभैरग्निमिन्दुर्मयख । स्त्वमपि कुसुमबाणान् त्रज्ज्रसारीकरोषि ॥ २१० ॥ अत्र भणितिर्व चित्र्यवशादशाब्दम् अपह्नवप्रतिपादनं विहितम्, यस्माद्धर्मस्य कुसुमशरत्वादेः स्वभावसमुचितं सुकुमारकार्यकारित्वमपसायं तद्विरुद्धमतिकरालकार्यकारित्वमुपनिबद्धम् । क्वचिच्च सादृश्यसमन्वयादपह्नु तिर्यथा पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् । मारस्योचितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगकहेवाकिनः ॥ २११ ॥ २१७ एवमलंकाराणां तन्त्रतया प्रत्येकमलंकार्यं प्रति विच्छित्तिविधायित्वमभिधायेदानीं समुदितानां तदेवाभिधत्ते ל राजन्ति यत्रालंकारा अन्योन्यान्वितवृत्तयः । = यथा पदार्था वाक्यार्थे संसृष्टिः साभिधीयते ॥ ६० ॥ राजन्तीत्यादि । " यत्र ' = यस्याम्,“ अलंकाराः ” = प्रस्तुतसंपदुपेताः सन्तः “ राजन्ति” शोभन्ते, “ संसृष्टिः साभिधीयते " संसृष्टिसंज्ञालंकृतिः सोच्यते । कथं राजन्तीत्याह ." यथा पदार्था वाक्यार्थे " == तात्पर्यलक्षणे वस्तुनि “ यथा " = येन प्रकारेण “ पदार्थाः " प्रवि भक्त स्वरूपाः वाक्यैकदेशभूतपदाभिधेयाः सन्तो वा स्वात्मना स्फुरन्तोऽपि परस्परान्वय लक्षण संबन्धनिबन्धनस्वभावाः प्रधाने हि पारतन्त्र्यमनुभवन्तस्तदेव समुदायात्मकमेक 66

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660