Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्वयनसूत्रम् ॥१५७
%खनन
CA-
व्याख्या-यथा सः नगानां प्रवरः 'सुमहान्' अत्यन्तं गुरुः 'मन्दरो गिरिः' मेरुपर्वतः नानौषधिभिः अनेकसमहिमवनस्पतिमिः प्रकर्षण ज्वलितो-दीप्तो नानौषधिप्रज्वलितः, औषधयो ह्यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलनिव स्यात् , एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामोषध्यादिलन्धिसहितश्च स्यादिति सूत्रार्थः ॥ २९ ॥ किंबहुना?मूलम्-जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥३०॥
व्याख्या-यथा सः स्वयम्भरमण 'उदधिः' समुद्रः, अक्षयम्-अविनाशी उदक-जलं यत्र स, तथा नानारत्नैः-मरकतादिभिः प्रतिपूर्णी नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ | अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह
मृलम्-समुदगंभीरसमा दुरासया, अचकिआ केणई दुप्पधंसया।
. सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमंगया ॥ ३१ ॥ व्याख्या-"समुहगंभीरसम"त्ति आर्षत्वाद्गाम्भीर्येण-अलब्धमध्यात्म केन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः। "दुरासय"त्ति दुःखेनाश्रीयन्ते पराभवबुद्धया केनापीति दुराश्रयाः, अत एव 'अचकिताः' अत्रस्ताः 'केनचित् परीपहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, "सुअस्स पुण्णा विउलस्स"त्ति मुपव्यत्ययात
A
॥१५॥
IRCR
॥१५॥

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582