Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य
यनसूत्रम् ॥ २४९
।। २४९ ॥
इत्याह-मम उपलक्षणत्वात्तत्र च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, 'वयं च' वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः । यतः एवं ततो भविष्यामो यथा 'इमे' पुरोहितादयः, अयं भावः - यथामीमिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ।। नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह- 'सामिषं ' पिशितरूपामिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्रा 'बाध्यमानं' पीड्यमानं विहगान्तरैरिति गम्यते, 'निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, 'आमिषं' धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा ‘विहरिष्यामि' अप्रतिबद्ध विहारेण 'निरामिषा' निःसङ्गा ॥ उक्तानुवादेनोपदेष्टुमाह – 'गृधोपमान्' सामिषगृसमान् 'तुः' पूर्त्ती, ज्ञात्वा "गं" वाक्यालङ्कारे, कामयन्ते - शब्दादीन वाञ्छन्तीति कामाः - विषयाभिलाषिणस्तान् संसारवर्द्धनान्, "उरगो सुवण्णपासेव” त्ति उरग इव 'सुपर्णपार्श्वे ' गरुडाभ्यर्णे 'शङ्कमानो' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः 'चरेः' क्रियासु प्रवथाः, यथा गरुडोपमैर्विषयैर्न वाध्यसे तथा यतस्वेति भावः ॥ ततश्च - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावःयथा हस्ती बन्धनवस्त्रां छित्वात्मनो 'वसतिं ' विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिम्-आश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ।। ३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८ ॥ एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाह
मूलम् - चइत्ता विउलं रज्जे, कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निष्परिग्गहा ॥४९॥ सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥५०॥
अध्य०१४
॥ २४९ ॥

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582