Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्यअवग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥ ४॥
काअध्य०१५ यनसूत्रम् व्याख्या-'पान्तम्' अवमं शयनासन, उपलक्षणत्वादोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं विविधं च दंशमशकं | ॥ २५३ ॥ पाप्येति शेषः, सर्ववापि समाहारद्वन्द्वः, शेष माग्वदिति सूत्रार्थः ॥ ४ ॥ अन्यच्च
मूलम्–णो सक्किअमिच्छई न पूअं, नो वि अ वंदणगं कओ पसंसं ? ।
से संजए सुब्बए.तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-'नो' नैव 'सत्कृतं' सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न 'पूजां वस्त्रादिसपी, 'नो पि च 'वन्दनक' द्वादशावर्तादिकं, कुतः 'प्रशंसां निजगुणोत्कीर्तनरूपा ? नैवेच्छतीति भावः । 'सः' एवंविधः सम्यग यतते सदनुष्टानं प्रतीति संयतः, 'मुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वचते इति सहितः, आत्मानं कर्ममलापगमाच्छुळे गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिस्त्रार्थः ॥ ५॥ तथा
मूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ ।
नरनारिं पजहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥६॥ ॥ २५३ ॥ व्याख्या-'येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषधोतको 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं ॥ २५३ ॥
18 वा' मोहनीयं कपायनोकषायादिरूपं 'कृत्स्नं' सकलं 'नियच्छति' बध्नाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजखात्' त्यजेत्सदा यस्त
RAHUA56459AAAA

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582