Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्या मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीरजवोदगं च ।
॥अध्य०१५ यनसूत्रम्
नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ १३ ॥ ॥२५८ ॥ व्याख्या-'आयामक' अवश्रावणं, "चेव" ति समुच्चये, 'यबौदनं च यवभक्तं 'शीतं' शीतलभक्तं, सौवीरं च-काञ्जिकं, यवोदक
च-यवधावनं सौवीरयवोदकं, तच्च 'नो हीलयेत्' घिगिदं किमनेनानिष्टेन ? इति न निन्देत्, 'पिण्डं' आयामकादिकमेव नीरसमपि तुश|ब्दस्याप्यर्थत्वात् अत एव 'मान्तकुलानि' तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ किञ्च
मूलम्-सहा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा।
भीमा भयभेरवा उराला, जो सोच्चा न बिहिज्जइ स भिक्खू ॥ १४ ॥ व्याख्या-शब्दाः 'विविधाः' परीक्षाप्रद्वेषादिना क्रियमाणतयानेकपकारा भवन्ति लोके 'दिव्याः' देवसम्बन्धिनो 'मानुष्यकाः' मनुष्यसम्बधिनस्तथा 'तैरश्चाः' तिर्यक्सम्बन्धिनः 'भीमाः' रौद्राः भयेन भैरवाः-महाभयोत्पादका भयभैरवाः, 'उदाराः' महान्तः यस्तान् शब्दान् श्रुत्वा 'न विभेति' धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥१४ ॥ इत्येतावता सिंहविदारिताया निमित्तमुक्तमय
सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह॥ २५८॥
॥ २५८॥ मूलम्-वायं विविहं समिञ्च लोए, सहिए खेदाणुगए अ कोविअप्पा ।
BARSAE
ॐॐॐॐर

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582