Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य। मूलम्-नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचेत् आयरिआह-नि-15(अध्य०१६ यनसूत्रम् न गंथस्स खलु अइमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-ध॥ २६६ ॥ म्माओ वा भंसिजा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं भुंजिजा ॥ ११ ॥
व्याख्या-नो 'अतिमात्रया' वित्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥१॥" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥८-११॥ नवममाह8 मूलम्-नो विभूसाणुवाई हवइ से निग्गंथे, तं कहमितिचेत् आयरिआह-विभूसावत्तिए खलु विभूसि-2
यसरीरे इस्थिजणस्स अहिलसणिज्जे हवइ, तओणं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स 5 बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ ॥१२॥
___व्याख्या-नो 'विभूषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निग्रन्थः, शेषं स्पष्ट, नवरं "विभूसावसिए" चि विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावती स एच विभूषावर्तिकोऽत एव 'विभूषितशरीरः' नानाधलङ्कृततनुः स्त्रीजनस्य 'अमिल
पणीयः प्रार्थनीयो भवति, ततस्तस्येत्यादि माग्वदिति सूत्रार्थः ॥ ९ ॥ १२ ॥ दशममाह॥ २६६
P॥ २६६॥ १"द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः ॥१॥"
NAGALASS

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582