Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 575
________________ उत्तराध्य अध्य०१७ यनसूत्रम् पूज्यामलामादेतो ॥ २७३ ॥ CA5A5 वयमपि विश भोजनाय, तथैव 'पातुं' पानाय, यथाक्रममशन पानश्चेति शेषः । तथा जानामि 'यद्वर्तते' यदिदानीमस्ति तदिति शेषः, 'आयुष्मन् ! इति प्रेरयितुमामन्त्रणं 'इति' एतस्मादेतोः किं नाम ?' न किञ्चिदित्यर्थः, "काहामि" ति करिष्यामि "श्रुतेन" आगमेनाधीतेनेतिर गम्यं, 'भदन्त !' इति पूज्यामन्त्रणं । अयं हि तस्याशक:-'ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किश्चिज्जानन्ति, किन्तु वर्तमानमेव | तच्च वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? गलतालुशोषकारिणाधीतेन' इति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥ १-२॥ किश्चमूलम्--जे केइ पवईए, निहासीले पगामसो भोच्चा । पेञ्चा सुहं सुअइ, पावसमणे त्ति वुच्चइ ॥३॥ आयरिअउवझापहि, सुअं विणयं च गाहिए । ते चेव खिंसई बाले, पारसमणे ति बुच्चइ ॥४॥ आयरियउवज्झाचाणं, सम्मं नो परितप्पई. अप्पडिपूअए यद्धे, पावसमणे ति बुच्चइ ॥ ५॥ समहमाणे पाणाणि, बीआणि हरिआणि अ। असंजए संजय मन्नमाणे, पावसमणेत्ति वुञ्चह॥॥ संथारं फलगं पीठं, निसिजं पायकंबलं । अपमजिअ आरुहह, पावसमणे ति वुच्चइ ॥७॥ दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणे ति बुञ्चइ ॥८॥ ॥ २७३ ॥ पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहणाअणाउत्ते, पावसमणे ति बुधइ ॥९॥ BES5E53455 % % ॥ २७३ ॥ AE

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582