Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 571
________________ उत्तराध्य-४ अध्य० १६ के अशक्यं रूपमद्रष्टुं, चणाने श्रोत्रग्राह्यं सत्तत्र मनसोSHREE गई, 'सहसाऽपत्रासिता A भृतीनां प्रत्यङ्गानां च-कुचकक्षादीनां संस्थानम्-आकारं, चारु-पेशलं उल्लपितं-मन्मनभाषितादि, मेक्षितं-कटाक्षादि ब्रह्मचर्यरतःस्त्रीणां यनसूत्रम् सम्बन्धि चक्षुर्णायं सद्विवर्जयेत् । अयं भावः-चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तदर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव विक्षितव्यं । यदुक्तं-"अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुद्धः परिवर्जयेत् ॥१॥" इति ॥ २६९ ॥ ॥४॥ कूजिवादि माग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ ५॥ हास्यं प्रतीतं, 'क्रोडां' द्यूतरमणादिरूपां, 'रति' कान्ताङ्गसङ्गजनितां भीति, 'दर्प मानिनीमानदलनोत्थं गर्व, 'सहसाऽपत्रासितानि च पराहै मुखदयितादेः सपदि वासोत्पादकान्यक्षिस्थगनादीनि माकृतानीति शेषः, शेष व्यक्तं ॥ ६॥ स्पष्टं, नवरं मदः-कामोद्रेकः ॥७॥ धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, 'मितं' "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए ॥ वाऊपरिआरणट्ठा छन्भागं ऊणगं कुज्जा ॥१॥" इत्यागमोक्तमानान्वितमाहारमिति शेषः 'काले' प्रस्तावे, 'यात्रार्थ' संयमनिहाथै न तु रूपाध%, 'प्रणिधानवान्' मनःस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति योगः। तु शब्दस्योत्तरस्येह सम्बन्धाद् 'न तु' न पुनः 'अतिमात्र' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ॥ ८॥ 'विभूषाम्' उपकरणगतां परिवर्जयेत्, 'शरीरपरिमण्डनं च केशश्मश्रुसमारचनादिकं, ब्रह्मचर्यरतो भिक्षुः श्रृङ्गारार्थ 'न धारयेद' न कुर्यात् ॥९॥ व्यक्तं, नवरं-कामस्य-इच्छा मदनरूपस्प गुणाः-उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ॥१०॥ अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव | ॥२६९ ॥ दृष्टान्तेन स्पष्टयितुमाह P॥ २६९ ॥ १ "अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रव्यस्य द्वौ भागौ । वातप्रविचारणार्थ पदभागमूनं कुर्यात् ॥ १॥" SIA3-5 BHOSASAROKAR

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582