Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 570
________________ अध्य०१६ उत्तराध्य यनसूत्रम् ॥ २६८॥ BECAAAAॐ कुइअं रुइअं गीअं, हसि थणिअ कंदिरं । बंभचेररओ थीणं, सोअगिझं विवज्जए॥५॥ हासं किडं रइं दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ ६ ॥ पणि भत्तपाणं च, खिप्पं मयविवगुणं । बंभचेररओ भिक्खू, निच्चसो परिवजए ॥ ७॥ धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवजिजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९॥ सद्दे रूवे अ गंधे अ, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिवजए ॥१०॥ व्याख्या-"ज" ति प्राकृतत्वात् यो 'विविक्तों' रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याधभावाद 'अनाकीर्णः' तत्तत्मयोजनागतस्त्र्याधनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्याय-"अट्ठमी पक्लिए मोत्तुं, वायणाकालमेव य ॥ सेसकालमयंतीओ. नेआओ अकालचारीओ ॥ १॥ ति" ब्रह्मचर्यस्य 'रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, 'तु' पूर्ती, निषेवते ॥१॥ मनः महादजननी /कामरागस्य-विषयाभिष्वङ्गस्य विवर्द्धनीं कामM रागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ 'समं च सह 'संस्तव' परिचयं स्वीभिर्निषद्यापस्तावादेकासनभोगेनेति गम्यते, 'सङ्कयां च' ताभिरेव सह सततभाषणरूपां 'अभीक्ष्णं' वारंवारं "निच्चसो" ति नित्यं शेष स्पष्टम् ॥ ३ ॥ अङ्गानां-शिरम्भ १ "अष्टमीपाक्षिक मुक्त्वा , वाचनाकालमेव च । शेषकालमायान्त्यो, झेया भकालचार्यः ।।१।। BABAॐॐॐॐॐ २६८॥

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582