Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 569
________________ उत्तराध्य-2 मूलम्-नो सहरूवरगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचेत् आयरिआह-निग्गंथस्स खलु र अध्य०१६ यनसूत्रम् सहरूवरसगंधफासाणवाडस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समप्पजिजा, भेद ॥ २६७ ॥ वा लभेजा, उम्मादं वा पाउणिज्जा, दोहकालिकं वा रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो निग्गंथे सदरूवरसगंधफासाणुवाई हवइ से निगंथे, दसमे बंभचेरसमाहिठाणे हवइ ॥ ___व्याख्या-'नो' नैव शब्दरूपरसगन्धस्पर्शानभिष्वाहेतूननुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि माग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ॥ १० ॥ १३ ॥ मूलम्-भवंति इस्थसिलोगा तंजहा व्याख्या-'भवन्ति' विद्यन्ते 'अत्र' पूर्वोक्तार्थे 'श्लोकाः' पद्यरूपास्तद्यथाA मूलम्-जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥ मणपल्हायजणणी, कामरागविवढणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ ॥ २६७ ॥ समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवजए ॥३॥ P॥२६७॥ अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं चक्खुगिज्झं विवज्जए ॥ ४॥ AASHRA

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582