Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्यपण्णे अभिभूअ सबदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥
अध्य०१५ यनसूत्रम् व्याख्या-वादं 'विविध "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः॥ गृहवासेपि च धर्मो, वनेपि च सतां भवति ॥ २५९॥ धर्मः॥१॥" इत्यादिकदर्शनान्तराभिमायरूपं 'समेत्य' ज्ञात्वा लोके, सहितः 'माग्वत्. स्वस्मै हितः स्वहित इति वा, खेदयति कर्मा
P नेनेति खेदः-संयमस्तेनानुगतः खेदानुगतः 'चः' पूरणे, कोविदो-लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूब सव्वदंसीति' माग्वत्, 'उपशान्तो निष्कषायः 'अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा
मूलम्-असिप्पजीवि अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के ।
अणुकसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥१६ ॥ त्ति बेमि ॥ व्याख्या-'अशिल्पजीवी' चित्रादिविज्ञानजीविकारहितः 'अगृहो' गृहरहितः "अमित्ते" त्ति उपलक्षणत्वादमित्रशत्रुः जितेन्द्रिय-6 स्तथा 'सर्वतो' बाह्यादाभ्यन्तराच्च, ग्रन्थादिति गम्यते, विमुक्तः । तथा अणवः-स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि-नि:साराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा 'गृह' द्रव्यभावभेदमिन्नं, एको-रागद्वेषरहि
तश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति मूत्रार्थः ॥ १६ ॥ ॥ २५९ ॥
PM २५९॥ १ सहितः ज्ञानक्रियाभ्याम, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्तते इति सहितः । २ प्राज्ञो हेयोपादेयबुद्धिमान, का अभिभूय परीषहोपसर्गान, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
5ASEA5ॐॐॐ
FORECASBARISTRATORS

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582