Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य-2 कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, अध्य०१६ यनसूत्रम् उम्मायं वा पाउणिजा, दीहकालिअंवा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा ॥ २६३ ॥डू खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ॥ ५॥
व्याख्या-'नो' नैव स्त्रीणां एकाकिनीनामिति गम्यते, 'कथां' वाक्यप्रवन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निग्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि पाग्वदिति सूत्रार्थः ॥२-५॥ तृतीयमाह
मूलम् णो इत्थीहिं सद्धिं सन्निसिजागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचेत् आयरिआह-18 ४/ निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा |
समुप्पजिज्जा, भेअंवा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा स्वल नो निग्गंथे इत्थोहिं सद्धिं सन्निसिज्जागए विहरिज्जा ॥६॥
__व्याख्या-नो स्त्रीभिः सार्ध सन्निषद्या-आसनं तद्गतः सन् 'विहिर्ता' अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपवि॥ २६३ ॥ शेत्, उत्थितास्वपि तासु मुहूर्त यावत्तत्र नोपवेष्टव्यमिति सम्पदायो, य एवंविधः स निर्ग्रन्थः, शेष भाग्वदिति सूत्रार्थः ॥ चतुर्थमाह-2॥२६३ ॥
६ मूलम्-णो इत्थीणं इंदिआई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचेत् |
3310505

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582