Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य-6
यनसूत्रम् ॥२५४॥
SABAC
॥ पस्वी, न च 'कुतुहलं' अभुक्तभोगत्वे स्यादिविषयं, उपलक्षणत्वाद्भुक्तभोगत्वे स्मृति चोपैति समिक्षुरिति सूत्रार्थः ॥६॥ अथ पिण्ड-पाअध्य०१५ | विशुदिद्वारेण मिक्षुत्वमाह|
मूलम्-छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खण दंड वत्थुविजं ।
अंगविआरं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । "देवेमु उत्तमो लाहो, माणुसेमु अ मज्झिमो ॥ आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । "सर" ति स्वरस्वरूपाभिधानं २"सजं रवइ मयूरो" इत्यादिकं । "सजेण लहइ वित्ति, कयं च न विणस्सइ ।। गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्टं च पीड्यते ॥१॥” इत्यादि । अन्तरिक्षम्-आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा-"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण.कुरुते, बलक्षोभं न संशयः॥१॥ गन्धर्वनगरं स्निग्धं, सपाकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राजस्तद्विजयङ्करम् ॥ २॥" इत्यादि । 'स्वमं स्वमगतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-बर्गने वघवन्धनम् ॥ इसने शोचनं
१ देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः आसुरेषु च ग्लान्य, मरणं जानीहि राक्षसे ॥१॥" २ षड्ज रौति मयूरः' । |३'घडजेन लभते वृत्ति, कृतं च न विनश्यति । गाषः पुत्राच मित्राणि च, नारीणां भवति वल्लभः ॥१॥
-
USDHOOMARG555
॥ २५४॥
AAS

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582