Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 549
________________ उत्तराध्ययनसूत्रम् इमे अ बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ १५ ॥ सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सर्व्वमुज्झित्ता, विहरिस्तामो निरामिसा ॥ ४६ ॥ ॥ २४७ ॥ गिद्धोवमे उनच्चा णं, कामे संसारवगुणे । उरगो सुवपणपासे वा, संकमाणो तणुं चरे ॥ ४७ ॥ नागोव बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेति मे सुयं ॥ ४८ ॥ व्याख्या–पुरोहितं तं सस्रुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहान्निर्गत्य महाय भोगान् प्रत्रजितमिति शेषः, 'कुटुम्बसारं' धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृहन्तमिति शेषः, “रायं” ति राजानं 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुवती 'देवी' कमलावती नाम्नी । किं तत् ? इत्याह- 'वान्ताशी' वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशी ? इत्याह-यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तच्चादित्सुर्भवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ किञ्च - सर्व जगद्यदि “ तुहं" ति तव आयत्तमिति शेषः, सर्वे वापि धनं भवेत् सर्वमपि तत् 'ते' तब 'अपर्याप्तम्' अशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव जरामरणाद्यनोदाय 'तदि' ति सर्वं जगद्धनं वा तवेति ॥ किञ्च मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्यु|र्यदुक्तं - "कचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥ १ ॥।” मनोरमान् कामगणान 'प्रहाय' त्यक्त्वा न त किविया सहाऽऽयास्यतीति भावः । ततः "एगो हु" ति एक एव धर्मो नरदेव ! 'त्राणं शरणं, ।। २४७ ।। अध्य०१४ ॥ २४७ ॥

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582