Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 547
________________ उत्तराध्य- __व्याख्या-यथा 'चा, पूर्ती "भोई" ति हे भवति ! 'तनुजां' देहोद्भवां भुजङ्गमो 'निर्मोचनीं' कश्रुलिकां हित्वा 'पर्येति' सम-18|अध्य०१४ न्ताद्गच्छति 'मुक्तो निरपेक्षः "एमेए" ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् 'तो' जातौ अहं कथं न 'अनुगमिष्यामि' प्रत्रयनसूत्रम् ज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः, किं? ममासहायस्य गृहवासेनेति भावः ॥ तथा-छित्वा जालम् 'अबलमिव' दुर्बलमिव बली॥ २४५॥ | योऽपीति शेषः, 'रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, 'यथे' ति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् 'पहाय' त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, 'तपसा' अनशनादिना | 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुः' इति यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ॥३४-३५॥ | इत्थं प्रतिबोधिता ब्राह्मण्याह मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा । ___ पलिंति पुत्ता य पई अ मज्झं, तेहं कहं नाणुगमिस्समिका ? ॥ ३६ ॥ व्याख्या-नभसीव क्रोशाः 'समतिक्रामन्तः तान् तानुद्देशानुल्लङ्गन्यन्तः, 'ततानि' दीर्घाणि 'जालानि' बन्धनानि 'दलित्वा'8 भित्त्वा "हंस" ति चस्य गम्यत्वात् ईसाश्च "पलिंति" ति 'परियन्ति' समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च "मझं" ति मम सम्ब गतिमान न्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभाकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति वानई २४५॥ 18] कथं नानुगमिष्याम्येका सतीति मूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतपतिपत्तौ यदभूतवादशभिः सूत्रैराह 35CAॐॐॐॐॐॐ HALSASHASHIKARAN ॥ २४५॥

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582