Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
715
-0
5
उत्तराध्या व्याख्या-त्यत्वा विपुलं राज्यं कामभोगांव दुस्त्यजान् 'निर्विषयौ' विषयरहितावत एव 'निरामिपौ' अभिष्वाहेतरहिती 'नि:- IST
स्नेही निम्मतिबन्धौ 'निःपरिग्रही' मारहितौ ॥ सम्यग् 'धर्म' श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणयनसूत्रम्
त्यागाभिधानमतिशयख्यापकं, 'तपो' अनशनादि 'प्रगृह्य' अङ्गीकृत्य 'यथाख्यातं' यथा-येन प्रकारेण जिनराख्यातं-कथितं 'घोरम्' ॥२५ ॥ अतिदुष्कर, घोरः पराक्रमः कर्मारिजयं पति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥४९-५० ॥ सम्पति सम
स्ताध्ययनार्थोपसंहारमाह| मूलम्-एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो ॥५१॥
सासणे विगयमोहाणं, पुविं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥
राया य सह देवीए, माहणो अपुरोहिओ। माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि।५३। व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' पूर्वोक्तानि षडपि 'क्रमशो' यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युहै भगोद्विनानि दुःखस्यान्तगवेषकानि ॥ शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्यजन्मनि भावनया-धर्माभ्यासरूपया भावितानि
वासितानि भावनाभावितानि 'अचिरेणैव कालेन' स्वल्पकालेनैव दुःखस्य 'अन्त' मोलम् 'उपागतानि' प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह-'राजा' इषुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च 'पुरोहितो' भृगुः ब्राह्मणी यशादारको तत्पुत्रौ 'चैत्र' पूर्ती, सर्वाणि तानि 'परिनितानि' मुर्ति गतानीति सूत्रार्थः॥५१-५३।। इतिब्रवीमीति माग्वत् ॥
-
BREA%AAॐॐॐॐॐ
%-5
॥ २५०॥

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582