Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य
यनसूत्रम् ।। २४८ ॥
।। २४८ ।।
न विद्यते अन्यत् "इहेह" त्ति इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ यतो धर्मादिना न त्राणं ततः- नाऽहं ' रमे ' रतिमवामोमि “पक्स्विणि पंजरे व" त्ति पक्षिणीव पञ्जरे, अयं भावः - यथाऽसौ दुःखदायिन पञ्जरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे । अत एव "संताण छिन्न" ति 'छिन्नसन्ताना' मक्रमाद्विनाशितस्त्रेहसन्ततिः चरिष्यामि 'मौनं' मुनिभावं, 'अकिञ्चना' हिरण्यादिकिञ्चनरहिता, ऋजु-मायारहितं कृतम् - अनुष्ठितं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद् - विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ तथा — दवाग्निना यथाऽरण्ये दद्यमानेषु जन्तुषु 'अन्ये' 'सवाः' अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः । एवमेव वयं 'मूढाः' मोहवशगाः कामभोगेषु मूच्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमूहं, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न तु मोदते, यस्तुं मूर्खो रागादिमांच स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः । ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह – भोगान् शुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽमतिबद्धविहारिण इत्यर्थः, 'आमोदमानाः' प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इब ? मिन्नक्रमस्य इवशब्दस्येह योगात् 'द्विजा इव' पक्षिण इव 'कामक्रमाः' स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः । पुनरर्थादिषु रागं निराकर्तुमाह – 'इमे' प्रत्यक्षाः शब्दादयो विषयाः 'चः ' अप्यर्थे भिन्नक्रम, ततो 'बद्धा अपि' नियन्त्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते' अस्थितिधर्मतया कम्पन्ते, ये कीदृशाः ?
|| अध्य० १४
।। २४८ ॥

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582