Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
*
अध्य०१५
पनसूत्रम् ॥१८८॥
*
युग्मजी हरिणौ ॥१०॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥११॥ अथ मृतगणातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्या-न्य दाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं धर्मनिन्दायाः॥ १३ ॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्र-सम्भूतौ ॥१५॥ वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभृन्नमुचिरिति नाम्ना ॥१५॥ अपगधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो. ऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनार्थः ।। १६॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७॥ अध्यापयच सततं, कला विचित्राः स चित्रसम्भूतो।। मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ १८ ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ इन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वाचित्रसम्भूतौ ॥ १९॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥
इतश्च रूपमनिन्द्य, लावण्यमद्भुतं यौवनं च तौ नव्यम् ।। प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ॥ २१ ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च नौ गीतम् ।। गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ।। २२ ॥ अन्वेयुः पुरि तस्यां, मधू त्सवः प्रववृते महः प्रवरः॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ २३॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ।। २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचच्चरीकाः,
१ व्याधेन । २ अशनि विद्यत् । ३ तटिनी नदी। दुर्मतिसहायकः । ५ चाण्डालपतिः । । चाण्डालपतेः। • मन्त्रिणम् । ८ गायकजनयूथः ।
++HOK
ર૮૮.
ISICCH

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582