Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
ज
तुममिकपति ॥ २५०॥" भावार्थोऽस्या क्षेयः, कथमित्यथ वरधनी विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा
Alअध्य०१३ उचराध्य-2॥२५१ ॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः॥ नीत्वान्यतो वरधनु, निगद्य किश्चिच्च सापि ययौ ॥२५२ ।। पनपत्रम् आगतमथ सुहृदं नृप-पुत्रःप्रोचेनया किमुक्तमिति ? ॥ सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्तनामा॥२०४॥
|ङ्कितो ह्यसौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती | नाम सुन्दरीरत्नम् ॥ आवास्यादपि सा म-प्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥ का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! ।। अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥ २५७ ॥ अवदत्तावत्तस्याः, प्रियगुलतिकाड्या प्रियवयस्या ।। न हि वक्ति लज्जयासौ, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ प्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ॥ २५९ ॥ ईदृश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ।। निश्चित्य तामवोच, सद्भावं ब्रूहि मे वत्से ! ॥ २६० ।। अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिन चेन्मे तदा मरणम् ॥ २६१ ।। घटियिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे ।। २६२ ॥ भाव्यखिलमीहित मे,
| मातर्देव्या इव प्रसादात्ते ॥ तस्मै झापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३ ।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । ॥२०॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः ।। २६४ ॥ ताना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ।। लक्षार्द्ध युक्तमभूचरणायुधयुद्धे । २ कामदुःखपीढ़िताम् । ३ युक्तम् ।
२०४॥

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582