Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 542
________________ बनधम् ॥२४ ॥ GUS र मूलम्--अन्भाहयमि लोगमि, सब्वओ परिवारिए । अमोहाहिं पडतीहि, गिहंसि न रइं लभे ॥ २१ ॥ MAL पाबब.१५ पराम्प व्याख्या-'अभ्याहते' पीडिते लोके 'सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोघामि:' अवध्यप्रहरणोपमाभिः पतन्तीभिः 'गृहे' गृहबासे न रति लभावहे, यथा वागुरावेष्टितो मृगो अमोधैव प्रहरणाधेनाऽम्याहतो न रतिं लभते एवमात्रा| मपीति सूत्रार्थः ॥ २१ ॥ भृगुराहमूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो। का वा अमोहा वुत्ता, जाया! चिंतापरो हुमि २२ व्याख्या-केन व्याधकल्पनाम्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः? काबा 'अमोघा' अमोघप्रहरणोपमा उक्ताः? हे जाती! चिन्तापरः "हुमि"त्ति भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥ २२ ॥ तावाहतुःमूलम्-मञ्चुणब्भाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! विआणह ॥२३॥ व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एत्र मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनामावित्वातासां दिनाथ, तत्पतने झवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ॥ २३ ॥ किश्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तई। अहम्मं कुणमाणस्स, अहला जति राइओ ॥ २४ ॥ मूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तई। धम्मं च कुणमाणस्स, सहला जंति राइओ॥२५॥ ॥२४॥ ज॥२४॥ + BREAK + + +

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582