Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 518
________________ मूऊम्-महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंघमज्झे । बचराध्यबनसत्रम् । जं भिक्खुणो सीलगुणोववेआ, इह जयंते समणो म्हि जाओ ॥ १२ ॥ ॥२१६॥ __व्याख्या-सर्व 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः 'कतेभ्यो' अर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न 'मोक्षो' मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाचेह विभक्ति व्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-'अर्थैः' द्रव्यैः ‘कामैश्च' शब्दादिमिः 'उत्तमैः' प्रधानरुपलक्षितः सभात्मा "ममं”ति ममापि "पुण्णफलोववेए"ति अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य-शुभकर्मणः फलं पुण्यफलं तेनोपपेतो-युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥ १० ॥ ततश्च-'जानासि' अवबुध्यसे यथा त्वमत्मानमिति शेषः, 'हे सम्भूत!' पूर्वभवे सम्भूताभिधान ! 'महानुभाग' बृहन्माहात्म्यं 'महधिक' चक्रवर्तिपदावाप्त्या सातिशयसम्पयुक्तं. अत एव पुण्यफलोपपेतं चित्रमपि जानीहि 'तथैव' तादृशमेव हे राजन् ! । किमित्येवम् ? अत आह-'ऋद्धिः' सम्पत् , 'पुतिः' दीप्तिः 'तस्यापि' जन्मान्तरनाम्ना चित्रामिधानस्य ममापीति भावः, 'चशब्दो' यस्मादर्थे, ततो यस्मात् 'प्रभूता बढी बभूवेति शेषः, गृहस्थभावे ममाप्येवं विधत्वादेवेति भावः ॥ ११॥ यदि तवाप्येवंविधा सम्पदभूचदा | कथं प्रवजितः ? इत्याह-'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बहुर्थस्वरूपा, वचनेनाप्रभृता वचनाप्रभूता-स्वल्पाक्षरेत्यर्थः । ॥२१॥ कासौ १ गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः अनुलोम-श्रोतुरनुकूलं गीता-कथिता अनुगीता, अनेन श्रोत्र नुकूलैब देशना कार्येति ख्यापितं भवति । केत्याह-नरसङ्गमध्ये, न तु कोणके प्रविश्येति भावः, 'या' गाथां श्रुत्वेति शेषः, 'भि-5॥१६॥ RCMS

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582