Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 530
________________ + + + स्थालम् ॥ ४०७॥ तदर्थ स्थालं नृपतिः, पस्पर्श मुहर्मुहुः खपाणिभ्याम् ॥ 'रमणीरलस्पर्शा-दपि तत्स्पर्धेऽधिकं समदे ॥ १०८॥ उपराज्य-मा द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः॥ न च तत्स्थालं पुरतो-उपासारयदनिशमपलजः॥४०९॥ इत्यं प्रबई-2 ॥१२८|| माना-शुभपरिणामो दिनं दिन प्रति सः॥ अतिगमयति स पोडश, वर्षाण्य विरतविषयतर्षः॥४१० ॥ सर्वायुषाय नृपतिः शरदां । दशतानि, सप्तातिवाम विषयामिषलोलुपात्मा ।। उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥ ४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, मम्प्रति प्रसङ्गतचित्रवक्तव्यतामा: मूलम्-चित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसो । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥ ३५॥ व्याख्या-चित्रोपि' चित्रः पुनः कामेभ्यो 'विरक्तकामो' निवृत्ताभिलाषः उदा-प्रधानं चारित्रं-मर्वविरतिरूपं तपश्चद्वादशविघं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशमेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः' प्राप्त इति सत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्यभुजिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रात्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥ १३॥ ॥२२॥ खोरमस्पात् । २ भनष्टविषवेच्छः । । वर्षाणाम् . भूमौ । + + 1 5

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582