Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
मूलम्-सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । बनसूत्रम्
संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ ॥२३५॥ * पुरोहिअंतं कामसोऽणुणितं,निमंतयंतं च सुए धणेणं। जहक्कम कामगुणेहिं चेव, कुमारगाते पसमिक्ख वक्ता मूलम्-वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमे णं।
जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एअं? ॥ १२ ॥ मूलम्-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा भनिगामसुक्खा ।
संसारमोक्खस्स विपक्खभूआ, खाणी अणत्याण उ कामभोगा ॥ १३ ॥ परिब्वयंते अनिअत्तकामे, अहो अराओपरितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं च ॥ इमं च मे अस्थि इमं घनस्थि,इमं च मे किञ्चमिमं अकिछातं एवमेवं लालप्पमाणं,हरा हरंतित्ति कह पमाओ?
व्याख्या-'शोकामिना' पुत्रविरहसम्भावनोद्भवशोकबहिना, किंभूतेन ? आत्मनो गुणा आत्मगुणा:-अनादिकालसहचरित॥२३५॥ * त्वाद्रागादयस्ते इन्धनमुदीपकतया यस स तथा तेन, 'मोहानिकात्' अज्ञानवायोः "पजलणाहिएणं"ति पत्रत्वादधिकं प्रज्वलनं यस
Get स तथा तेन, सन्तप्तः माव:-अन्नाकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्तादयमानं, 'लालप्यमानं पुनः पुन
PिORAN
%िAC%E+++%%%

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582