Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 538
________________ उपराध्वबनमत्रम् ॥२३॥ E%4- 1 4 नवचांसि लपन्तं, 'बहुधा अनेकप्रकारं 'बहु च' प्रभूतं यथा स्वात्तथा, पुरोहितं 'तमिति प्रक्रान्तं “कमसो"ति क्रमेण 'अनुनयन्तं' स्वामिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रम 'कामगुणैश्चैव' मनोज्ञशब्दाचैः कुमारको तौ 'प्रसमीक्ष्य' प्रकर्षण मोहाच्छादितमतिमालोक्य 'वाय' वक्ष्यमाणं उक्तवन्ताविति शेषः किं तद् ? इत्या-वेदा अघीता न भवन्ति 'त्राणं' शरणम् , | तत्पठनमात्रार्गतिपातरक्षणासिद्धः। उक्तं हि-"अकारणमधीयानो, ब्राझणस्तु युधिष्ठिर ! ॥ दुष्कुलेनाप्यधीयन्ते, शीलं तु मम है रोचते ॥१॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ॥ वृत्तवं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ २॥" तथा "भुत्त"त्ति अन्तर्भूतणिगर्थत्वादोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तमिन्-अतिरौद्रे रौरवादिके नरके इत्यर्थः, 'णमिति वाक्यालकारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरक हेतुरेवेति कुतस्तेषां निस्तारकत्वं ? । तथा जाताब पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तश्च वेदानुगैरपि-"यदि पुत्राद्भवेत्स्वर्गो, दानधर्मों न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥१॥ बहुपुत्रा दुली गोधा, ताम्रचूडम्तथैव च ॥ तेषां च प्रथम स्वर्गः, पचाल्लोको गमि. प्यति ॥ २॥" यतश्चैवं ततः 'को नाम न कोपीत्यर्थः 'ते' तव 'अनुमन्येत' अनुजानीयात्सविवेक इति गम्यते 'पतत्' पूर्वोक्तं | वेदाध्ययनादीति ॥ तथा. क्षणमात्रसौख्या बहुकालं दुख-नरकादिविषयं येभ्यस्ते बहुकालदुःखाः 'प्रकामदुःखाः' अतिशयितदुःखाः 'अनिकामसौख्या:' अप्रकृष्टसुखाः. संसारमोक्षस्य विपक्षभूताः, 'खानिः आकरोऽनर्थानां, तुरेवकारार्थो भिन्नक्रमश्र, ततः खानिरेव कामभोगाः॥ अनर्थखनित्वमेव स्पष्टयितुमाह-'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतामिलाम: सन्, "अहो अराओ"त्ति आर्षत्वाचख च मिनक्रमत्वादहि रात्रौ च 'परितप्यमानः' तत्प्राप्त्यै समन्ताचिन्तामिना दह्यमानः, र + + + ॥२३॥ +

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582