Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराज्यपनसूत्रम् ॥२२७॥
॥२२७॥
मन्यस्य सृजति चोन्मादम् ।। विप्रो जगाद धिक् त्वां कदेर्यमन्नप्रदानेपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयकोपात् ॥ अथ तस्याविरभून्निशि, मदनोन्मादो भृशं तस्मात् ।। ३९५ ।। अनपेक्षितनिजजननी - जामिजनीव्यतिकरस्ततो विप्रः ॥ ससुतोपि प्रावर्त्तत, रते सुमत्त इव विकलः ॥ ३९६ ॥ प्रातस्तु लञ्जया स द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यैमशकन्, मशकपटेल मलिनमवसादात् ।। ३९७ ।। अनिमित्तातिम, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयममर्षा - नगरानिरगात्ततो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः । कर्करिकाभिः पिप्पल - दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्ये कर्तुमसौ, क्षम इति निश्चित्य वाडवेः स ततः ॥ इत्यूचे तं सन्मान - दानव चनैर्वशीकृत्य || ४०० || राजपथे यो द्विरंदे, स्थितः सितछत्रचामरो व्रजति । प्रक्षिप्य गोलि के त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१ ॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुडयान्तरे दृशौ नृपतेः ॥ सह मुक्तगोलिकाम्यां, सोपि समं स्फोटयामास ॥ ४०२ ॥ पशुवत्पशुपालः सोथ, हन्यमानोङ्गरक्षकैद्धृत्वा ॥ राज्ञेऽपकारिणं तं द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥ ४०४ || अपरान् पुरोहितादी - नपि निखिला नगरवासिनो विप्रान् ॥ सोऽघातयदुपा क्व तु, रोषान्धानां विवेकमतिः १ ।। ४०५ ।। सचिवं चैवमवोचत, भृत्वा स्थालं द्विजैमनां नयनैः ॥ स्थापय मम पुरतो वह - महं यथातानि मृद्नामि ॥ ४०६ ॥ राज्ञस्तस्य तमाशय - मवेत्य सचिवोपि शुभमतिः क्रूरम ।। आपूर्य श्लेष्मातकें- फलैः पुरोऽस्थापय१ कृपणम् । २ जामिः भगिनी । ३ जनी पुत्री । ४ मदिरया मदोन्मत्तः । ५ मुखम् । कजलसमूह मे लिनम् । ७ खेदात् । ८ शत्रुः । ९ विप्रः । १०. गजे । ११ गोपः । १२ विप्राणाम् । १३ शालोटकतरुफलैः।
अध्य०१३
રબા

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582