Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उपराज्य
बगसूत्रम् ॥२२५॥
॥२२५॥
दिनोपलक्षणश्चैतचतोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तश्च - "क्षण - याम-दिवस-मास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ १ ॥ १ ॥" न च मोगा अपि, अपेरत्र सम्बन्धात् पुरुषाणां 'नित्याः' शाश्वताः, यत उपेत्य स्वप्रवृत्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याह-दुमं यथा क्षीणफलं वेत्यौपम्ये भिन्नक्रम, ततः 'पक्षिण इव' विहगा इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इन भोगा मुञ्चन्तीति सूत्रार्थ ॥ ३१ ॥ यत एवमतः -
मूलम् - जइ तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ! |
धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विडवी ॥ ३२ ॥
व्याख्या - यदि त्वमसि भोगांस्त्यक्तुमशक्तः, ततः किम् ? इत्याह- 'आर्याणि' शिष्टजनोचितानि 'कर्माणि' कार्याणि कुरु हे राजन् ! 'धर्मे' प्रक्रमा गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणीदयापरः । ततः किं फलम् १ इत्याह- 'ततः' आर्यकर्मकरणाद्भविष्यसि 'देवो' वैमानिकः 'इतः' अस्मान्मनुष्य भवादनन्तरं “विउच्चि "त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किश्चित्प्रत्यपद्यत तदा मुनिः स्माह
मूलम् - न तुज्झ भोगे चइऊण बुद्धो, गिद्धो सि आरंभपरिग्गहेसु ।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥ ३३ ॥
अध्य०१३
|||२२५॥

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582