Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 516
________________ सचराध्य पनरत्रम् ॥२१४॥ 1664 SHIKACH , मूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणुरत्ता, अन्नमन्नहिएसिणो ॥ ५॥ मूलम्-दासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥ अध्य०१३ मूऊम्-देवा य देवलोगम्मि, आसि अम्हे महिड्डिया। इमा णो छडिआ जाई, अन्नमन्नेण जा विणा ॥७॥ ____ व्याख्या-चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः 'भ्रातरं' पूर्वभवसोदरं 'बहुमानेन' मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथा-"आसिमो"त्ति अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं-परस्परं “वसाणुग"त्ति वशं-आयत्ततां अनुगच्छतौ यौ तौ 'अन्योन्यवशानुगौ' अन्योन्यवशवर्जिनावित्यर्थः । तथा अन्योन्यम् 'अनुरक्तौ अतीव स्नेहवन्ती, 'अन्योन्यं हितेषिणो' मिथः शुभाभिलाषिणो, पुनःपुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥ ५ ॥ केषु पुनर्भवेष्वि| स्थमावामभूवेत्याह-दासो 'दशाणे' दशार्णदेशे "आसि"त्ति अभूव, मृगौ 'कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालो 'काशीभूमौ' काश्यभिधाने जनपदे ।। ६॥ देवौ च 'देवलोके सौधर्माहे "आसि"त्ति अभूव "अम्हे"ति आवां महर्द्धिको, न तु किल्विषकत्वादिना निन्द्यौ. "इमाणो"त्ति इयं आवयोःषष्टिका जातिः, कीदृशी या? इत्याह-"अबमनेण"त्ति 'अन्योन्येन' परस्परेण या विना या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥७॥ इत्थं चक्रिणोक्ते मुनिराहमूलम्-कम्मा निआणप्पगडा, तुमे राय ! विचितिआ। तेसिं फलविवागणं, विप्पओगमुवागया॥८॥ व्याख्या- 'कर्माणि' ज्ञानावरणादीनि, निदानं-साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि-प्रकर्षेण रचितानि 'निदानप्रकृतानि निदा-18 + ARACK ॥२१४॥ + +

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582