Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
राज्यपनपत्रम् ॥२२२॥
॥२२२॥
तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं । भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसेकमंति व्याख्या- 'यथे' त्यौपम्ये इहलोके 'सिंहो' मृगारिः 'बा' इति पूरणे 'मृगं' हरिणं 'गृहीत्व' प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं 'मृत्यु' यमो 'नरं' मानवं "नेइ हु"चि नयत्येव, 'अन्तकाले' आयुः क्षयावसरे, न च तख मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति- मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह-न 'तस्य' मृत्युना नीयमानस्य 'दुखं' शारीरं मानसं वा विभ जन्ते' विभागीकुर्वन्ति 'जातयो' दूरवर्त्तिनः स्वजनाः, न 'मित्रवर्गाः ' सुहृत्समूहाः, न 'सुताः' पुत्राः, न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु एकः स्वयं 'प्रत्यनुभवति' वेदयते दुःखं, किमिति ? यतः - कर्तारमेव अनुयाति कर्म ।। २३ ।। इत्थमशरणभानामुक्त्वा एकत्व भावनामाह - त्यक्त्वा 'द्विपदं च' भार्यादि 'चतुष्पदं च' इत्यादि 'क्षेत्राम्' इक्षुक्षेत्रादि 'गृह' धवलगृहादि 'धनं' कनकादि, 'धान्यं च ' शाल्यादि सर्वे, स्वकर्मैवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः 'अवशः' अस्वतन्त्रः प्रयाति 'परम्' अन्यं 'भवं' जन्म 'सुन्दरं ' स्वर्गादिकं 'पापकं वा' नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥ २४ ॥ अथ जीवत्यक्तशरीरस्य का वार्था ? इत्याह- ' तद्' इति यत्तेन त्यक्तं 'एककं' अद्वितीयं तुच्छम् - असारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना, भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनापाचन मिति तहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा च लौकिक कृत्यामि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थ
अध्य०२३
URRRH

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582