Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 512
________________ स्चराध्य पनसूत्रम् ॥२१ ॥ || मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृपतेः॥ निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥ ३४० ॥ व्यालस्तु की काश्चि-नितम्बव क्षोभारमन्दगतिम् ।। भय वेपमानवपुषं, वीक्ष्याधावग्रहीतुं द्राक् ।। ३४१ ॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः॥ ॥ में मृत्योरिव मत्तेभा-दस्मादिति सा तदाक्रन्दत् ॥ ३४२ ॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, | जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोच्चैः॥ सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ॥३४४ ॥ [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ।। तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्ताङ्घिः ॥३४५॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भ बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रत्नवत्या | निवेदिते नृपतिः ॥ सोत्सवमष्टौ स्वमुता, दिश्रिय इव दत्तवांस्तस्मै ॥ ३४८ ॥ ताः परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येपुर्जरती, समेत्य काचिजगादेवम् ॥ ३४९ ।। वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र वसतीभ्यः॥ वार्द्धः श्रीरिव तस्य, श्रीमत्याहास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥ ३५१ ॥ कथमपि च परिजनेना-नीता सअनि न भोजनं कुरुते ॥ न स्वपिति न च क्रीडति, पश्यति च र त्वन्मयं विश्वम् ।। ३५२ ।। पृष्टाथ मया धान्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्वारस्याचदा मरणम् ॥ ३५३ ।। तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥३५४॥ . कोलाहलः २ करी । ३ वक्षोजः स्तनः । ४ इलायाम् । ५ भक्तिः पादः ६ वृद्धा । • भर्ता । ८ मदनात् । | AAAACK ॥२१॥

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582