Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
अध्य०१५
उत्तराध्य पनपत्रम् ॥२०८॥
4-1534
रणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ॥ ३१ ॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनीप्यति यः॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या-त्तदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैव-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावविहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ।। स त्वन्यदैवताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥३१४ ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमच्च ।। ३१५॥ यदभूततः परं त-घूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुपवती, तदावयोः सोदरविनाशम् ॥ ३१६ ॥ शोकं च व्यपनिन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः ।। शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥ ३१७ ॥ स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेवे ॥३१८॥ तत्स्वीकृतमावास्यां, रामस्य वशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ? ॥ इति पृष्टाया विद्या-देव्या वचनादिहेवावाम् ।। ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ-कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ।। ३२३ ।। स्थातव्यं पुष्पवती-पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत्
' पनेखा । २ असुरनरसुरजेता । ३ भायां कृत्वा । ४ जन्म ।
॥२०॥
॥२०॥

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582