Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
बश्व.
बनसूत्रम्
॥ ३२४ ॥ ओमित्युक्त्वा गतयो-स्तयोस्तिरोभूद्ग्रहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र बच तां सोऽपश्यन् , नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥३२६। तेन च किं रत्न- |
वती-कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती यो दृष्टा, का त्वं ॥२.९॥
किं रोदिषीति च मयोक्ता ॥ किश्चिदवोचत याव-चावद् ज्ञाता खदौहित्री ॥ ३२८ ॥ गत्वा च पितृव्याया-ज्ञपयं तस्यास्ततः स से मुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो॥ ३२९ ॥ अद्यापि शुभमभूध-न्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः॥ निन्ये * | धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमथ रत्नवती, व्यवाहयन्नृपभूवा सह श्रेष्ठी। मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृपतिसुतः॥ ३३१ ।। लुब्धत्वावेशवशा-ट्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः ॥ ३३२ ॥ यदि मे दत्तादनमिह, साक्षादूरधनोभवति नूनम् ॥ तच्चाकये कुमार-ससम्भ्रममगादहिर्गेहात् ॥ ३३३ ॥ तं च प्रविलोक्य दृढं, परिरम्यानन्दवाष्पजलपूरैः ॥ नपयभिव गेहान्त-र्नीत्वा पप्रच्छ तद्वार्ताम् ॥ ३३४ ॥ सोवादीत्वयि सुप्ते, दुमान्तरस्थेन तस्करेण तदा । इषुणा हतोहमपतं, अव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः ॥ अन्तर्हितश्चरबह-मापं ग्राम तमतिकृच्छ्रात् ॥३३६॥ ग्रामपतेस्त्वद्वानी, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्टया, सुस्व
ममिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम्! ॥२०९॥॥३३८ ॥ प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येयुः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ।। द्विरदस्तदा च
, बी । २ स्वपुत्रीपुत्री।। भोजनम् । ४ करी ।
॥२०॥

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582