Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 513
________________ अध्य उचराध्यपनसूत्रम् ॥२१॥ ROCESARICS तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाहा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५॥ अथ तौ तत्र | वसन्तौ, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ।। ३५६ ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ।। अभ्येत्य सोत्सवं निज-गृहमनय राजमिव ॥ ३५७ ॥ निजतनयां कटकवती, चतुरङ्गं 'कटकमुत्कटं कटकः॥ प्रकटं विसङ्कटमदा-ढूनं च तस्मै मुदितचेताः ॥३५८॥ अथ तताहूता, धनुसचिव-कणेरुदत्त-चम्पेशाः॥ भगदत्त-चन्द्रसिंहा-दयः परेप्याययुर्भूपाः॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं | प्रास्थित, दीर्घ दीर्घायने नेतुम् ।। ३६० ॥ दीर्घप्रहितो दूतो-ऽथागत्यैवं जगाद कटकादीन् ॥ दीर्पण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ | ॥ ३६२ ॥ यह्मणोपि पुत्रे, राज्ये च त्रातुर्पिते दीर्घः॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३॥ | तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीनं, विधाय निवृत्तिमगात्क्रमतः ॥ ३६६ ।। दीर्घोपि पुराभिरगा-द्रणार्थमवलम्ब्य साहसं सबलः ।। युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भनमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्ध , सैन्यम् । २ विशिष्टः सङ्कटो यस्मात् जेनाथी मोटुं संकट-भय थाय इति भा० । ३ मारीनाखवामाटे इति भा० । ४ करम् । ५ चाण्डाकः । ६ सयामसज्जः । HTTAR+ ॥२१॥ ॥११॥

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582