Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
कन
अपर
उचराध्यबनसूत्रम् ॥२०॥
E
ROCESSOR
तत्र पपीतलक्षं, चरणावृधरणमपश्यतां धनिनोः॥ बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ २३६ ॥ तत्र च | बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भग्ने वरधनुरसम-असाऽसहः सागरमदोऽवक् ॥२३७॥ जात्योपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाह, विलोकयाम्येनमादाय ।। २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तच्चरणयोरयःसूचीः ।। | तच्च ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥२४०॥ यदि मे छम न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो | बरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१ ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् । अपमूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२॥ तुष्टोथ सागरस्ता-वारोप्य रथं खमन्दिरमनपीत् ॥ खगृह इव तद्गृहे ता-वपि तस्थतुरुचितलीलामिः ॥२४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करण्डं, दत्वा च यथागतः सोगात् ।। २४५॥ वरधनुरपि गत्वा तन्निवेद्य | निखिलं करण्डमुद्घाट्य ।। मौक्तिकरुचिजितसितरुचि-मदीदृशन्नृपभुवे हारम् ॥ २४६ ।। हारे हारिणि तत्राव-लम्बितं लेखमात्म| नामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो | गाढो-त्सुकोभवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेख तमथो वरधनु-कन्मुद्रयति स्म नलिँनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र दद। शालिपङ्क्तिमिव ॥ २४९॥ सा चेयं-"यद्यपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि
, ताम्रचूढयुद्धम् । २ चत्वारिंशत् सहस्त्रमूल्यः । ३ सितरुचिः चन्द्रः । ४ कमल मिव अर्कः ।
-G+%
A
॥२०॥
cate

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582