Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 507
________________ साबध्य. उचराध्य बनसूत्रम् ॥२.५॥ तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्प्यताम-|| धुना ॥ २६६ ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ।। आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥२६॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इव कमलाम् ॥ २६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्धेण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रम कुरुते ॥ २७० ॥ तरिक कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे तौ॥ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तौ, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाप्पायितीक्षियुगः ॥ २७२ ।। तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥ २७३ ।। कावावां ? वेत्सि च कथ-मिति पृष्टा नृपभुवाथ सावादीत् ॥ धनसश्चयाधिनाथः, श्रेष्ठथासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कश्चिदरं प्रवरम् ॥ २७५ ॥ स्थितमस्मिन्नु| द्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ।। श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७॥ यः सागर-बुद्धिलयो-रायास्यति कुकुटाहवे ससखा ।। विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ २७८ ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन !, जानामि त्वामहं नियतम् ॥ २७९॥ तन्मे मन इव रथममु-मारोह विभो! दुत तयेत्युदितः॥ रथमारुह्य समित्रः, की गम्यमिति तां | विष्णुः । २ उस्कष्ठितः । । भूमिगृहे । ४ अश्रुक्किन्ननेनयुग्नः । ५ नारीम् । । धनसम्बयापतिः । • माहवः रणः । ॥२०॥

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582