Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 493
________________ उपराष्य वनसूत्रम् ॥१९१॥ ! ॥१९१॥ श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरेणवनदहनम् ॥ ५६ ॥ देशोन पूर्वकोठ्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलभा हि बालसङ्गा-दाक्रोशाघात मरणधर्मगमाः ॥ एषु च यथोत्तरस्या| भावे मनुते मुनिर्लाभम् ।। ५८ ।। अपकृतिकारिषु कोपः क्रियते चेत्कोप एव सक्रियताम् । यो हरति धर्मवित्तं, दत्ते |चानन्तदुःखभरम् || ५९ ॥ इत्यादि चित्रवाक्यैः श्रुतानुगामिमिरशामि तत्कोपः । पाथोधरंपाथोमि- गिरिदावानल इव प्रबल : ॥ ६० ॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुर्निजं स्थानम् ॥ तौ च श्रमणो जग्मतु रुद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थ प्रतिगृह - मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर - माहारेणापि कृतपोषम् ।। ६२ ।। तत्क्रतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ ।। ६३ ।। कः पर्यभून्मयि नृपे सति यतिमिति पृच्छतो जनात् | राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् | पुर मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् ।। ६५ ।। तौ चावन्दत भूपोऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारुधर्मलाभाशिषा श्रमणौ ॥। ६६ ।। लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ॥ शैमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् || ६७ || मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् || निर्वास्य पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् ।। ३८ ।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या || देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ।। ६९ ।। तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोभूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख१ चरणं चारित्रम् । २ मेघजकैः । ३ पूज्यान् । ४ चौरम् । ५ मुम्योः । Slikk अध्य०१३ |॥१९१॥

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582