Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्य यनपत्रम् ॥१९८॥
+re1-964-6444343445
ब्रह्मसुता, सम्यगवालोकयद्यावत् ॥ १६१ ॥ उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धमुच रवापदनुतापसन्तापम् ॥ १६२ ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, घिगिति निनिन्दायमात्मानम्
दिप०१७ ॥ १६३ ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥१६४॥ साक्षाद्दिवीव तस्मिनारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्तम् ? ॥धृतसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥१६६॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः१॥ इति तद्राि स मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाश्चालपतेब्रह्म-प्रभुः सुतो ब्रह्मदत्तनामाहम् ।। इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदवाष्पसलिलभरैः ॥ रचयन्ती पाधमिव, न्यपतच्च तदकिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपभुवा ॥१७०॥ पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥१७१।। परिणयदिनोत्सुकां रम-माणामारामदीर्घिकालिने ॥ हुत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् । ॥ १७२ ॥ कालमियन्तं बन्धुजनविरहदावाग्नितप्तगात्राहम् ।। त्वदृष्टयाऽमृतवृष्टया, क्लिमा निर्वापिताद्य विभो। ॥१७३ ॥ क गतोस्ति ? स मे रिपुरिति,पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिा मे शाङ्करी विद्या ॥ १७४ ॥ सा हि स्मृता विधचे, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ १७५ ॥ तां पृष्टेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः |
1 रुण्डम् । २ निरपराधी । ३ देवीम् । " धृतभया । ५ नलिनं कमलम् । ६ रक्षणरहितया । ७ शोभनदशना । ८ भूजानिः नृपः ।
AAAAAACHAR
॥१९८॥

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582