Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
3
अध्य.१३
उचराध्यपनसूत्रम् ॥१९९॥
साख्यत् ॥ येनाहतास्मि नाट्यो-मत्तः स हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् ॥ विद्या साधयितुमगा-द्वंशकुडङ्गे स्वयं गहने ॥ १७७॥ तस्योद्धपदो धूम, पिवतो विद्याद्य सेत्स्यति स्वामिन् ! ॥ विद्याबलोर्जितबलः, परिणेष्यति मा ततः स कुधीः ॥ १५८ ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ।। १७९ ।। अथ तामुदुओं कन्यां, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरत-स्तां क्षणदां क्षणमिवाक्षपयत् ॥ १८० ।। प्रातश्च खेचरीणां, ध्वनिमवनिधैवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ॥१८१॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वद्रिपोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि | ।। १८२॥ खण्डाविशाखिकाऽऽख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, देवेन बन्यथा घटितम् ! ॥ १८३ ॥ ॥ [ युग्मम् ] तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ।। जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४ ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो गच्छेः॥१८५ ॥ अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात केतुम् ॥ १८६ ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽज्यतो गन्तुम् ॥ उल्लङ्घ्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यक्षाम् ।। सफलं जन्म ममाभू-दोति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपाय विकलं सः॥ ग्रीष्मे पयः पिबन्मके-पान्थ इव
। परिणीय । २ नृपपुत्रः । । । ४ भगिन्यौ । ५ विवाहसामग्रीम् । ६ वजम् । . प्रत्यक्षाम् । ८ विनरहितम् । ९ मरुदेशाध्वन्यः ।
44++
+
स
+
S

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582