Book Title: Upmiti Bhav Prapancha Katha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 82
________________ ૬૫ ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ | દ્વિતીય પ્રસ્તાવ Cोs: ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता । हृदये चिन्तयत्येवं, सा सन्देहमुपागता ।।२९।। लोकार्थ : તેથી પ્રજ્ઞાવિશાલાના વાક્યને સાંભળીને હૃદયમાં વિસ્મિત થયેલી તે અગૃહીતસંકેતા સળેહને પામેલી આ પ્રમાણે વિચારે છે. ll૨૯ll टोs: यदिदं प्रियसख्या मे, विहितं गुणवर्णनम् । यदि सत्यमिदं तेन, नास्ति तुल्यस्ततोऽपरः ।।३०।। श्लोार्थ : પ્રિયસખી વડે જે આ ગુણોનું વર્ણન મને કરાયું મારી પાસે ગુણોનું વર્ણન કરાયું જો આ સત્ય छे=विशाला, ऽथन सत्य छे तो तेना तुल्य:AEDIमना तुल्य, जीले 5 नथी. ||30|| Rels: अतः पश्यामि तं तावत्करोमि स्वं विनिश्चयम् । परप्रत्ययतो ज्ञाते, न सन्देहो निवर्तते ।।३१।। श्लोकार्थ: આથી તેને જોઉં=સદાગમને જોઉં, સ્વનિશ્ચયને કરું. પરપ્રત્યયથી જ્ઞાત વસ્તુમાં સંદેહ નિવર્તન पामतो नथी. ||3|| ___ सदागमदर्शनाऽगृहीतसङ्केताविकल्पनाशः ततश्चैवं विचिन्त्य तया अगृहीतसङ्केतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि! सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि। भवति च मे मनसि विकल्पः-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद् बिभीयात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत? न च प्रियसखी कदाचन मां विप्रलम्भयति, ततः सन्देहापनं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुरुषं विशेषतो दर्शयितुमर्हति मे भवती। प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासौ भगवान्। ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापणपङ्क्ति

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146