Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
॥ १९५ ॥
Jain Education International 2010
420
अन्यदा श्रीश्वतगिरितीर्थं बौद्धैरध्यष्ठायि, ततो रायखेंगारनृपो राशी च बौद्धैः स्वोपासकौ कृतौ, श्वेताम्बरास्तत्र तीर्थे प्रवेशं न लजन्ते । एकदा श्वेताम्बरसङ्घाश्चतुरशीतिर्मिलिताः परं बौधीनूय देवा वन्द्या इति खेंगारनृपाज्ञया खिन्नाः पात्रेऽम्बादेवी मवतार्येत्यूचुः - "सङ्घानां विघ्नं निवार्य साहाय्यं कुरु” । सोचे - "तीर्थ बौद्धव्यन्तरै रुद्धं ततः साहाय्यकरं बिना मदीया शक्तिर्न स्फुरति । शासनोद्यो तने प्रद्योतन निजा यावजीवतपोरताः श्रीयशोज स्वामिनस्तु स्वर्ग गताः । अधुना बन मुनिरमुकस्थले विराजते, तं मुनिं यदाऽऽनयत तदा तीर्थं वलते" । ततः सङ्घपतिजिरौष्ट्रिकास्तत्र प्रेषिताः । तैस्तत्राजवृन्दं चारयन्तमेकं नरं दृष्ट्वा पृष्टम् - "अत्र वलन मुनिः क्व वसति ? वेषपरावर्त विचता तेनैव प्रोक्तम्- "अमुकस्थले गछत, तत्र स स्थितोऽस्ति" । ततस्तगमनात्पूर्वमेव गिरिगह्वरे मुनिवेषं प्रकटीकृत्य स्वयमेव स्थिताः । श्रष्ट्रिकैरेत्य सङ्घशिक्षित विज्ञप्तिः कृता । तच्छ्रुत्वा मुनिनोक्तं - "यूयं तत्र गन्नुत, अहं सङ्घकार्ये शीघ्रमेमि" । स मुनिर्गगनमार्गेण तत्रागात् । सङ्घनक्त्यर्थ राय खंगारस्य जीर्णदुर्गाधिपस्य पार्श्वे एत्योचे - “सङ्घानां यात्रान्तरायं मा कुरु, ऋणिकवादिनां नंद तीर्थ" । नृपः प्राह - "बौद्धीनूयैव तीर्थ वन्दध्वं नान्यथा" । इति श्रुत्वा तस्य वपुपि तान्चोटनादिना वेदनामुत्पाद्य गतः सङ्घमध्ये । विद्याव लेन सङ्घस्य परितोऽग्निप्राकारं तत्परितो जलनृतखातिकां च विधाय सुखं तस्थौ । तद्व्याधिपीमितेन रुष्टेन | राज्ञा सेनानी स्तं सङ्कं हन्तुं प्रहितः, स च तमग्निप्राकारं प्रेक्ष्य जीतो मुनिं प्रसादयामास श्राह च - "हे मुने! राजानं मा रोषय" । ततो मुनिः स्वमतिशयं दर्शयितुं मन्त्रिणं प्राह - "मद्वलं पश्य" । ततो रक्तकण
For Private & Personal Use Only
स्तंज. १४
॥ १५५ ॥
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520