Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
ब
___442 एकपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५१ ॥
स्तंन.४ ॥२०६॥
श्रथ केचिन्नरा खजातो गृहीतं संयम न त्यजन्तीत्याह1 खजातो गृहीतां दीक्षां, निर्वहन्ति(ति) यदा नराः(रः) । तदा सत्त्वेषु योग्यात्मा, सदयते नवदेववत् ॥१॥
___ स्पष्टार्थः । अत्रार्थसमर्थनाय सम्प्रदायागतः संबन्धश्चायम्सुग्रामनाम्नि ग्रामे राष्ट्रकूटान्वय श्रार्यवान् नाम कौटुम्बिकोऽस्ति । तस्य पत्नी रेवती नाम प्रियाऽस्ति । तयोर्नवदत्त नवदेवौ तनयावजूतां । नवदत्तो नवविरक्तो वैराग्येण सुस्थिताचार्यसमीपे प्रव्रज्यामाददे ।। सूरिभिः समं विहरन् श्रुतपारगो जातः । एकदा कश्चित् साधुः सूरीनापृच्छय स्वग्रामे निजबन्धुं व्रत-15
यितुं जगाम । कनीयान् बन्धुर्विवाहकौतुकव्यग्रो ज्येष्ठबान्धवमुनिमायातमपि नाशासीत् । तदा विलक्षनवदनो गुर्वन्तिके समागत्य गुरोः पुरो बन्धोः स्वरूपं न्यवेदयत् । तच्छ्रुत्वा नवदत्तोऽवदत्-"अहो !
जवद्वन्धोः काठिन्यं ! येन त्वं न सत्कृतः" । ततस्तेनालाणि-"तर्हि त्वं निजानुजं दीक्य" । तदा | नवदत्तः प्राह-"यदा गुरवस्तत्र देशे विहरिष्यन्ति तदा कौतुकं दर्शयिष्यते” अन्यदा गुरवस्तत्र
जग्मुः । तदानीं गुरोरनुज्ञया मुनिबन्धुगृहे जगाम । तदा नवदेवो नागदत्तस्य कन्यां नागिलां नामोपयेमे । नवदत्तो मुनिर्बन्धुगृहे गत्वा धर्मखानं दत्तवान् । तैः स्वजनैः प्रासुकान्नैः प्रतिलाजितः । अथ 6॥२०६॥ जवदेवः स्वकुलाचारत्वात् प्रेयस्या वक्षसि श्रीचन्दनरसेन स्वयमङ्गरागं चक्रे । तदा जातरमागतम
ROCESSORSCOOK
___JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520