Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 475
________________ 461 II एकत्र पुरे घाविन्यौ । तलायें ये साधु सगर्ने जाते । तदा ताच्यामिन्याच्या परस्परमिति निश्चित "यदि ये सुते (सुतौ वा) प्रसुवाते तदा न, यदा तु पुत्रपुत्र्यौ स्यातां तदा मिथः पाणिपीमनं कार्य। तस्य लिखनं कृतं । क्रमादेकस्याः पुत्री जाता, द्वितीयस्याः सर्पः प्रसूतः। ततस्तौ यौवनं प्राप्तौ । सर्पज-8 नकेन राजादिसमदं सर्वेषां पार्श्वे न्याय कारयित्वा सर्पाय सा सुता परिणायिता । रात्रौ वासमन्दिरे 3 पावपि पृथक्पट्यक्के शयाते । इतश्च सर्पशरीरतो दिव्यरूपो नरो निःसृत्य तया समं लोग चकार, नापश्चात्तस्मिन्नेव कलेवरे प्रविवेश । इवं नित्यं भवति । तघार्ता तया स्त्रिया स्वजनाय ज्ञापिता तदा खब्ध-IN प्रवक्ष्यनरेण प्रोक्तं-"यदा स्वयं कलेवर मुक्त्वा त्वां सेवते तदा तत्कलेवरमग्निना सहसा जस्मसात्कार्य,18 ततः सर्पकलेवरं विना स व प्रवेशं करिष्यति ? मूलस्वरूपं प्रकटं अविष्यति" । ततः कन्याप्तमान | तथा कृतं, ततो देवकुमारस्तेनैव रूपेण तत्र स्थितिं चकारेति।। ६ तहत् हे नृप ! युष्मरुर्नित्यं स्वर्गगमनाई दिव्यं मखादिरहितं स्वर्गसुरसदृशं विधाय नूतनं शरीर 18 कृत्वा मूखदेहं शवरूपं गेहे मुक्त्वा तत्र गतः स्यात्, नान्यथा । अतो मयापीदं चेष्टितं कृतं यदि मूख शरीरं सर्पतनुवनस्मीजूतं स्याचदा उत्तरशरीरेणैव सर्वेषां दर्शनं जायते तदा वरं, खोकोत्तररूपं तु मुर्ख-12 सालमस्ति इतिबुझ्या मया इदं व्यधायि, परं न किमपि दृष्टं, अग्निज्वालानिः पराजूतो गृहादेव निर्गतः18 विखवदनवचनः, अतो हे नृप ! सर्वमेतत् व्यतीकं ज्ञेयम्" । श्वं श्रुत्वापि धूर्तव्युदाहितचित्तत्वात् नृपो मनागपि बौदृष्टिराग नात्यजत् । यतः HOROSC ORCE Jain Education International 2010- 0 M For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520