Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 497
________________ MOUSSEISUUSASHISEISAS 483 येनौति शैथिट्यपथस्तटाको, घनाविसो गनसवासिनेव ॥ ४ ॥ पात्रिंशदाशावसनैरनेद्यो, वादं सृजन हीरकवद्यदासीत् । अघाटपेन स हीरलायो, नाम्ना जगच्चन्य इति न्यगादि ॥ ४ ॥ श्राचाम्सकैर्वादशहायनान्ते, तपेत्यवापद्विरुदं मुनीन्मुः। महाहवैरिविनिर्नयान्ते, जर्ते जूमर्जितकाशिसंज्ञाम् ॥ ५० ॥ अस्मात्ततः प्रारजूत्तपाख्या, नेत्रादिवार्षिजराजखेखा । श्रदीपि यस्माच्च मुमुकुखदम्या, वसन्तमासादिव लानुजासा ॥ ५१॥ श्त्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशपासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने सप्तपञ्चाशदधिकत्रिशततम व्याख्यानम् ३५७ ॥ अष्टपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥ अथ तपाविरुदप्राप्त्यनन्तरं संजातगुरुपट्टपक्किलिख्यते देवेन्धकर्णाजरणीजवनि-यशोजिरुनासितविष्टपेन । देवेन्त्रदेवेन बजेऽस्य पढे, विष्णोर्यथा वहसि कौस्तुजेन ॥१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520