Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education International 2010_05
493
ततो वस्तुपालवसतेश्चैत्यं ननाम । यतः
तं रैवतोर्वीधरवत्पवित्री - चिकीर्षयेवार्बुदमच्युपेतम् । निरीक्ष्य तस्मिन्नयनाभिरामं, ननाम शैवेयजिनं यतीन्द्रः ॥ १ ॥ चौलुक्यचैत्यं विधृतामृतश्री, धर्मप्रपास्थानमिवैष मार्गे । नत्वा मुनीन्द्रोऽचखदुर्गमध्ये, चतुर्मुखे (खं) नाजिसुतं व्यनंसीत् ॥ २ ॥
ततो रामपुरे नलिनी गुस्माकारं धरणासाहेन कारितं चैत्यं ननाम । यतःचातुर्गती यातिमहान्धकूपो— द्दिधीर्षया शेषशरीरज़ाजाम् । मूर्त्तीश्चतस्रः कलयन्निवास्मिन् मुनीन्दुनाऽदर्शि युगादिदेवः ॥ १ ॥ ततो मेकतानगरे श्रीफलवर्धिपार्श्वदेवं प्रणे मिवान् श्रूयते हि तद्विम्बपार्श्वेऽपरा कापि जिनप्रतिमा स्थातुं न शक्यते श्रतश्चैकाक्येव तिष्ठति । यतः -
एकोऽहमेव त्रिजगजनानां, पिपर्मिं कामानपरानपेक्षः ।
इति समावेशवशादिवान्तः, परानपास्य स्थित एक एव ॥ १ ॥
तथा च फलवर्धि पार्श्वनाथघारि कपाटौ न तिष्ठतः, कदाचित्कश्चिदानीय योजयति तदा प्रजाते प्रासादात्कोश६योपरि पतितौ दृश्येते न द्वारि स्थितौ इति । तत्र श्रीजिनं नत्वा श्रीसूरिः क्रमेण फतेपुरसमीपे श्राययौ । तत्र थानसिंहः साहिसेवकस्तथाऽमी पाखोऽपि साहेः प्रतिदिनं नालिकेरढी
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520